Declension table of ?āhvāyikā

Deva

FeminineSingularDualPlural
Nominativeāhvāyikā āhvāyike āhvāyikāḥ
Vocativeāhvāyike āhvāyike āhvāyikāḥ
Accusativeāhvāyikām āhvāyike āhvāyikāḥ
Instrumentalāhvāyikayā āhvāyikābhyām āhvāyikābhiḥ
Dativeāhvāyikāyai āhvāyikābhyām āhvāyikābhyaḥ
Ablativeāhvāyikāyāḥ āhvāyikābhyām āhvāyikābhyaḥ
Genitiveāhvāyikāyāḥ āhvāyikayoḥ āhvāyikānām
Locativeāhvāyikāyām āhvāyikayoḥ āhvāyikāsu

Adverb -āhvāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria