Declension table of āhvāyayitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhvāyayitavyā | āhvāyayitavye | āhvāyayitavyāḥ |
Vocative | āhvāyayitavye | āhvāyayitavye | āhvāyayitavyāḥ |
Accusative | āhvāyayitavyām | āhvāyayitavye | āhvāyayitavyāḥ |
Instrumental | āhvāyayitavyayā | āhvāyayitavyābhyām | āhvāyayitavyābhiḥ |
Dative | āhvāyayitavyāyai | āhvāyayitavyābhyām | āhvāyayitavyābhyaḥ |
Ablative | āhvāyayitavyāyāḥ | āhvāyayitavyābhyām | āhvāyayitavyābhyaḥ |
Genitive | āhvāyayitavyāyāḥ | āhvāyayitavyayoḥ | āhvāyayitavyānām |
Locative | āhvāyayitavyāyām | āhvāyayitavyayoḥ | āhvāyayitavyāsu |