Declension table of āhvāyayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhvāyayitavyam | āhvāyayitavye | āhvāyayitavyāni |
Vocative | āhvāyayitavya | āhvāyayitavye | āhvāyayitavyāni |
Accusative | āhvāyayitavyam | āhvāyayitavye | āhvāyayitavyāni |
Instrumental | āhvāyayitavyena | āhvāyayitavyābhyām | āhvāyayitavyaiḥ |
Dative | āhvāyayitavyāya | āhvāyayitavyābhyām | āhvāyayitavyebhyaḥ |
Ablative | āhvāyayitavyāt | āhvāyayitavyābhyām | āhvāyayitavyebhyaḥ |
Genitive | āhvāyayitavyasya | āhvāyayitavyayoḥ | āhvāyayitavyānām |
Locative | āhvāyayitavye | āhvāyayitavyayoḥ | āhvāyayitavyeṣu |