Declension table of āhvāyayitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhvāyayitavyaḥ | āhvāyayitavyau | āhvāyayitavyāḥ |
Vocative | āhvāyayitavya | āhvāyayitavyau | āhvāyayitavyāḥ |
Accusative | āhvāyayitavyam | āhvāyayitavyau | āhvāyayitavyān |
Instrumental | āhvāyayitavyena | āhvāyayitavyābhyām | āhvāyayitavyaiḥ |
Dative | āhvāyayitavyāya | āhvāyayitavyābhyām | āhvāyayitavyebhyaḥ |
Ablative | āhvāyayitavyāt | āhvāyayitavyābhyām | āhvāyayitavyebhyaḥ |
Genitive | āhvāyayitavyasya | āhvāyayitavyayoḥ | āhvāyayitavyānām |
Locative | āhvāyayitavye | āhvāyayitavyayoḥ | āhvāyayitavyeṣu |