Declension table of āhvāyayitavya

Deva

MasculineSingularDualPlural
Nominativeāhvāyayitavyaḥ āhvāyayitavyau āhvāyayitavyāḥ
Vocativeāhvāyayitavya āhvāyayitavyau āhvāyayitavyāḥ
Accusativeāhvāyayitavyam āhvāyayitavyau āhvāyayitavyān
Instrumentalāhvāyayitavyena āhvāyayitavyābhyām āhvāyayitavyaiḥ
Dativeāhvāyayitavyāya āhvāyayitavyābhyām āhvāyayitavyebhyaḥ
Ablativeāhvāyayitavyāt āhvāyayitavyābhyām āhvāyayitavyebhyaḥ
Genitiveāhvāyayitavyasya āhvāyayitavyayoḥ āhvāyayitavyānām
Locativeāhvāyayitavye āhvāyayitavyayoḥ āhvāyayitavyeṣu

Compound āhvāyayitavya -

Adverb -āhvāyayitavyam -āhvāyayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria