Declension table of āhvāyaka

Deva

MasculineSingularDualPlural
Nominativeāhvāyakaḥ āhvāyakau āhvāyakāḥ
Vocativeāhvāyaka āhvāyakau āhvāyakāḥ
Accusativeāhvāyakam āhvāyakau āhvāyakān
Instrumentalāhvāyakena āhvāyakābhyām āhvāyakaiḥ
Dativeāhvāyakāya āhvāyakābhyām āhvāyakebhyaḥ
Ablativeāhvāyakāt āhvāyakābhyām āhvāyakebhyaḥ
Genitiveāhvāyakasya āhvāyakayoḥ āhvāyakānām
Locativeāhvāyake āhvāyakayoḥ āhvāyakeṣu

Compound āhvāyaka -

Adverb -āhvāyakam -āhvāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria