Declension table of āhvāyakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhvāyakaḥ | āhvāyakau | āhvāyakāḥ |
Vocative | āhvāyaka | āhvāyakau | āhvāyakāḥ |
Accusative | āhvāyakam | āhvāyakau | āhvāyakān |
Instrumental | āhvāyakena | āhvāyakābhyām | āhvāyakaiḥ |
Dative | āhvāyakāya | āhvāyakābhyām | āhvāyakebhyaḥ |
Ablative | āhvāyakāt | āhvāyakābhyām | āhvāyakebhyaḥ |
Genitive | āhvāyakasya | āhvāyakayoḥ | āhvāyakānām |
Locative | āhvāyake | āhvāyakayoḥ | āhvāyakeṣu |