Declension table of āhvāyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhvāyaḥ | āhvāyau | āhvāyāḥ |
Vocative | āhvāya | āhvāyau | āhvāyāḥ |
Accusative | āhvāyam | āhvāyau | āhvāyān |
Instrumental | āhvāyena | āhvāyābhyām | āhvāyaiḥ |
Dative | āhvāyāya | āhvāyābhyām | āhvāyebhyaḥ |
Ablative | āhvāyāt | āhvāyābhyām | āhvāyebhyaḥ |
Genitive | āhvāyasya | āhvāyayoḥ | āhvāyānām |
Locative | āhvāye | āhvāyayoḥ | āhvāyeṣu |