Declension table of āhvātṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhvātā | āhvātārau | āhvātāraḥ |
Vocative | āhvātaḥ | āhvātārau | āhvātāraḥ |
Accusative | āhvātāram | āhvātārau | āhvātṝn |
Instrumental | āhvātrā | āhvātṛbhyām | āhvātṛbhiḥ |
Dative | āhvātre | āhvātṛbhyām | āhvātṛbhyaḥ |
Ablative | āhvātuḥ | āhvātṛbhyām | āhvātṛbhyaḥ |
Genitive | āhvātuḥ | āhvātroḥ | āhvātṝṇām |
Locative | āhvātari | āhvātroḥ | āhvātṛṣu |