Declension table of āhvātṛ

Deva

MasculineSingularDualPlural
Nominativeāhvātā āhvātārau āhvātāraḥ
Vocativeāhvātaḥ āhvātārau āhvātāraḥ
Accusativeāhvātāram āhvātārau āhvātṝn
Instrumentalāhvātrā āhvātṛbhyām āhvātṛbhiḥ
Dativeāhvātre āhvātṛbhyām āhvātṛbhyaḥ
Ablativeāhvātuḥ āhvātṛbhyām āhvātṛbhyaḥ
Genitiveāhvātuḥ āhvātroḥ āhvātṝṇām
Locativeāhvātari āhvātroḥ āhvātṛṣu

Compound āhvātṛ -

Adverb -āhvātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria