Declension table of āhvārakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhvārakaḥ | āhvārakau | āhvārakāḥ |
Vocative | āhvāraka | āhvārakau | āhvārakāḥ |
Accusative | āhvārakam | āhvārakau | āhvārakān |
Instrumental | āhvārakeṇa | āhvārakābhyām | āhvārakaiḥ |
Dative | āhvārakāya | āhvārakābhyām | āhvārakebhyaḥ |
Ablative | āhvārakāt | āhvārakābhyām | āhvārakebhyaḥ |
Genitive | āhvārakasya | āhvārakayoḥ | āhvārakāṇām |
Locative | āhvārake | āhvārakayoḥ | āhvārakeṣu |