Declension table of āhvāraka

Deva

MasculineSingularDualPlural
Nominativeāhvārakaḥ āhvārakau āhvārakāḥ
Vocativeāhvāraka āhvārakau āhvārakāḥ
Accusativeāhvārakam āhvārakau āhvārakān
Instrumentalāhvārakeṇa āhvārakābhyām āhvārakaiḥ
Dativeāhvārakāya āhvārakābhyām āhvārakebhyaḥ
Ablativeāhvārakāt āhvārakābhyām āhvārakebhyaḥ
Genitiveāhvārakasya āhvārakayoḥ āhvārakāṇām
Locativeāhvārake āhvārakayoḥ āhvārakeṣu

Compound āhvāraka -

Adverb -āhvārakam -āhvārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria