Declension table of āhvānana

Deva

NeuterSingularDualPlural
Nominativeāhvānanam āhvānane āhvānanāni
Vocativeāhvānana āhvānane āhvānanāni
Accusativeāhvānanam āhvānane āhvānanāni
Instrumentalāhvānanena āhvānanābhyām āhvānanaiḥ
Dativeāhvānanāya āhvānanābhyām āhvānanebhyaḥ
Ablativeāhvānanāt āhvānanābhyām āhvānanebhyaḥ
Genitiveāhvānanasya āhvānanayoḥ āhvānanānām
Locativeāhvānane āhvānanayoḥ āhvānaneṣu

Compound āhvānana -

Adverb -āhvānanam -āhvānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria