Declension table of āhvānanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhvānanam | āhvānane | āhvānanāni |
Vocative | āhvānana | āhvānane | āhvānanāni |
Accusative | āhvānanam | āhvānane | āhvānanāni |
Instrumental | āhvānanena | āhvānanābhyām | āhvānanaiḥ |
Dative | āhvānanāya | āhvānanābhyām | āhvānanebhyaḥ |
Ablative | āhvānanāt | āhvānanābhyām | āhvānanebhyaḥ |
Genitive | āhvānanasya | āhvānanayoḥ | āhvānanānām |
Locative | āhvānane | āhvānanayoḥ | āhvānaneṣu |