Declension table of āhvānadarśanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhvānadarśanam | āhvānadarśane | āhvānadarśanāni |
Vocative | āhvānadarśana | āhvānadarśane | āhvānadarśanāni |
Accusative | āhvānadarśanam | āhvānadarśane | āhvānadarśanāni |
Instrumental | āhvānadarśanena | āhvānadarśanābhyām | āhvānadarśanaiḥ |
Dative | āhvānadarśanāya | āhvānadarśanābhyām | āhvānadarśanebhyaḥ |
Ablative | āhvānadarśanāt | āhvānadarśanābhyām | āhvānadarśanebhyaḥ |
Genitive | āhvānadarśanasya | āhvānadarśanayoḥ | āhvānadarśanānām |
Locative | āhvānadarśane | āhvānadarśanayoḥ | āhvānadarśaneṣu |