Declension table of āhva

Deva

MasculineSingularDualPlural
Nominativeāhvaḥ āhvau āhvāḥ
Vocativeāhva āhvau āhvāḥ
Accusativeāhvam āhvau āhvān
Instrumentalāhvena āhvābhyām āhvaiḥ āhvebhiḥ
Dativeāhvāya āhvābhyām āhvebhyaḥ
Ablativeāhvāt āhvābhyām āhvebhyaḥ
Genitiveāhvasya āhvayoḥ āhvānām
Locativeāhve āhvayoḥ āhveṣu

Compound āhva -

Adverb -āhvam -āhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria