Declension table of āhvṛtiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhvṛti | āhvṛtinī | āhvṛtīni |
Vocative | āhvṛti | āhvṛtinī | āhvṛtīni |
Accusative | āhvṛti | āhvṛtinī | āhvṛtīni |
Instrumental | āhvṛtinā | āhvṛtibhyām | āhvṛtibhiḥ |
Dative | āhvṛtine | āhvṛtibhyām | āhvṛtibhyaḥ |
Ablative | āhvṛtinaḥ | āhvṛtibhyām | āhvṛtibhyaḥ |
Genitive | āhvṛtinaḥ | āhvṛtinoḥ | āhvṛtīnām |
Locative | āhvṛtini | āhvṛtinoḥ | āhvṛtiṣu |