Declension table of āhvṛtiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhvṛtiḥ | āhvṛtī | āhvṛtayaḥ |
Vocative | āhvṛte | āhvṛtī | āhvṛtayaḥ |
Accusative | āhvṛtim | āhvṛtī | āhvṛtīn |
Instrumental | āhvṛtinā | āhvṛtibhyām | āhvṛtibhiḥ |
Dative | āhvṛtaye | āhvṛtibhyām | āhvṛtibhyaḥ |
Ablative | āhvṛteḥ | āhvṛtibhyām | āhvṛtibhyaḥ |
Genitive | āhvṛteḥ | āhvṛtyoḥ | āhvṛtīnām |
Locative | āhvṛtau | āhvṛtyoḥ | āhvṛtiṣu |