Declension table of ?āhūti

Deva

FeminineSingularDualPlural
Nominativeāhūtiḥ āhūtī āhūtayaḥ
Vocativeāhūte āhūtī āhūtayaḥ
Accusativeāhūtim āhūtī āhūtīḥ
Instrumentalāhūtyā āhūtibhyām āhūtibhiḥ
Dativeāhūtyai āhūtaye āhūtibhyām āhūtibhyaḥ
Ablativeāhūtyāḥ āhūteḥ āhūtibhyām āhūtibhyaḥ
Genitiveāhūtyāḥ āhūteḥ āhūtyoḥ āhūtīnām
Locativeāhūtyām āhūtau āhūtyoḥ āhūtiṣu

Compound āhūti -

Adverb -āhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria