Declension table of āhūtavyā

Deva

FeminineSingularDualPlural
Nominativeāhūtavyā āhūtavye āhūtavyāḥ
Vocativeāhūtavye āhūtavye āhūtavyāḥ
Accusativeāhūtavyām āhūtavye āhūtavyāḥ
Instrumentalāhūtavyayā āhūtavyābhyām āhūtavyābhiḥ
Dativeāhūtavyāyai āhūtavyābhyām āhūtavyābhyaḥ
Ablativeāhūtavyāyāḥ āhūtavyābhyām āhūtavyābhyaḥ
Genitiveāhūtavyāyāḥ āhūtavyayoḥ āhūtavyānām
Locativeāhūtavyāyām āhūtavyayoḥ āhūtavyāsu

Adverb -āhūtavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria