Declension table of ?āhūtavya

Deva

NeuterSingularDualPlural
Nominativeāhūtavyam āhūtavye āhūtavyāni
Vocativeāhūtavya āhūtavye āhūtavyāni
Accusativeāhūtavyam āhūtavye āhūtavyāni
Instrumentalāhūtavyena āhūtavyābhyām āhūtavyaiḥ
Dativeāhūtavyāya āhūtavyābhyām āhūtavyebhyaḥ
Ablativeāhūtavyāt āhūtavyābhyām āhūtavyebhyaḥ
Genitiveāhūtavyasya āhūtavyayoḥ āhūtavyānām
Locativeāhūtavye āhūtavyayoḥ āhūtavyeṣu

Compound āhūtavya -

Adverb -āhūtavyam -āhūtavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria