Declension table of āhūtavya

Deva

MasculineSingularDualPlural
Nominativeāhūtavyaḥ āhūtavyau āhūtavyāḥ
Vocativeāhūtavya āhūtavyau āhūtavyāḥ
Accusativeāhūtavyam āhūtavyau āhūtavyān
Instrumentalāhūtavyena āhūtavyābhyām āhūtavyaiḥ
Dativeāhūtavyāya āhūtavyābhyām āhūtavyebhyaḥ
Ablativeāhūtavyāt āhūtavyābhyām āhūtavyebhyaḥ
Genitiveāhūtavyasya āhūtavyayoḥ āhūtavyānām
Locativeāhūtavye āhūtavyayoḥ āhūtavyeṣu

Compound āhūtavya -

Adverb -āhūtavyam -āhūtavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria