Declension table of ?āhūtādhyāyinī

Deva

FeminineSingularDualPlural
Nominativeāhūtādhyāyinī āhūtādhyāyinyau āhūtādhyāyinyaḥ
Vocativeāhūtādhyāyini āhūtādhyāyinyau āhūtādhyāyinyaḥ
Accusativeāhūtādhyāyinīm āhūtādhyāyinyau āhūtādhyāyinīḥ
Instrumentalāhūtādhyāyinyā āhūtādhyāyinībhyām āhūtādhyāyinībhiḥ
Dativeāhūtādhyāyinyai āhūtādhyāyinībhyām āhūtādhyāyinībhyaḥ
Ablativeāhūtādhyāyinyāḥ āhūtādhyāyinībhyām āhūtādhyāyinībhyaḥ
Genitiveāhūtādhyāyinyāḥ āhūtādhyāyinyoḥ āhūtādhyāyinīnām
Locativeāhūtādhyāyinyām āhūtādhyāyinyoḥ āhūtādhyāyinīṣu

Compound āhūtādhyāyini - āhūtādhyāyinī -

Adverb -āhūtādhyāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria