Declension table of āhūtādhyāyinī

Deva

FeminineSingularDualPlural
Nominativeāhūtādhyāyinī āhūtādhyāyinyau āhūtādhyāyinyaḥ
Vocativeāhūtādhyāyini āhūtādhyāyinyau āhūtādhyāyinyaḥ
Accusativeāhūtādhyāyinīm āhūtādhyāyinyau āhūtādhyāyinīḥ
Instrumentalāhūtādhyāyinyā āhūtādhyāyinībhyām āhūtādhyāyinībhiḥ
Dativeāhūtādhyāyinyai āhūtādhyāyinībhyām āhūtādhyāyinībhyaḥ
Ablativeāhūtādhyāyinyāḥ āhūtādhyāyinībhyām āhūtādhyāyinībhyaḥ
Genitiveāhūtādhyāyinyāḥ āhūtādhyāyinyoḥ āhūtādhyāyinīnām
Locativeāhūtādhyāyinyām āhūtādhyāyinyoḥ āhūtādhyāyinīṣu

Compound āhūtādhyāyini - āhūtādhyāyinī -

Adverb -āhūtādhyāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria