Declension table of ?āhūtādhyāyin

Deva

NeuterSingularDualPlural
Nominativeāhūtādhyāyi āhūtādhyāyinī āhūtādhyāyīni
Vocativeāhūtādhyāyin āhūtādhyāyi āhūtādhyāyinī āhūtādhyāyīni
Accusativeāhūtādhyāyi āhūtādhyāyinī āhūtādhyāyīni
Instrumentalāhūtādhyāyinā āhūtādhyāyibhyām āhūtādhyāyibhiḥ
Dativeāhūtādhyāyine āhūtādhyāyibhyām āhūtādhyāyibhyaḥ
Ablativeāhūtādhyāyinaḥ āhūtādhyāyibhyām āhūtādhyāyibhyaḥ
Genitiveāhūtādhyāyinaḥ āhūtādhyāyinoḥ āhūtādhyāyinām
Locativeāhūtādhyāyini āhūtādhyāyinoḥ āhūtādhyāyiṣu

Compound āhūtādhyāyi -

Adverb -āhūtādhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria