Declension table of āhūta

Deva

NeuterSingularDualPlural
Nominativeāhūtam āhūte āhūtāni
Vocativeāhūta āhūte āhūtāni
Accusativeāhūtam āhūte āhūtāni
Instrumentalāhūtena āhūtābhyām āhūtaiḥ
Dativeāhūtāya āhūtābhyām āhūtebhyaḥ
Ablativeāhūtāt āhūtābhyām āhūtebhyaḥ
Genitiveāhūtasya āhūtayoḥ āhūtānām
Locativeāhūte āhūtayoḥ āhūteṣu

Compound āhūta -

Adverb -āhūtam -āhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria