Declension table of āhūta

Deva

MasculineSingularDualPlural
Nominativeāhūtaḥ āhūtau āhūtāḥ
Vocativeāhūta āhūtau āhūtāḥ
Accusativeāhūtam āhūtau āhūtān
Instrumentalāhūtena āhūtābhyām āhūtaiḥ āhūtebhiḥ
Dativeāhūtāya āhūtābhyām āhūtebhyaḥ
Ablativeāhūtāt āhūtābhyām āhūtebhyaḥ
Genitiveāhūtasya āhūtayoḥ āhūtānām
Locativeāhūte āhūtayoḥ āhūteṣu

Compound āhūta -

Adverb -āhūtam -āhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria