Declension table of āhutivatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhutivat | āhutivantī āhutivatī | āhutivanti |
Vocative | āhutivat | āhutivantī āhutivatī | āhutivanti |
Accusative | āhutivat | āhutivantī āhutivatī | āhutivanti |
Instrumental | āhutivatā | āhutivadbhyām | āhutivadbhiḥ |
Dative | āhutivate | āhutivadbhyām | āhutivadbhyaḥ |
Ablative | āhutivataḥ | āhutivadbhyām | āhutivadbhyaḥ |
Genitive | āhutivataḥ | āhutivatoḥ | āhutivatām |
Locative | āhutivati | āhutivatoḥ | āhutivatsu |