Declension table of āhutivat

Deva

MasculineSingularDualPlural
Nominativeāhutivān āhutivantau āhutivantaḥ
Vocativeāhutivan āhutivantau āhutivantaḥ
Accusativeāhutivantam āhutivantau āhutivataḥ
Instrumentalāhutivatā āhutivadbhyām āhutivadbhiḥ
Dativeāhutivate āhutivadbhyām āhutivadbhyaḥ
Ablativeāhutivataḥ āhutivadbhyām āhutivadbhyaḥ
Genitiveāhutivataḥ āhutivatoḥ āhutivatām
Locativeāhutivati āhutivatoḥ āhutivatsu

Compound āhutivat -

Adverb -āhutivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria