Declension table of āhutivatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhutivān | āhutivantau | āhutivantaḥ |
Vocative | āhutivan | āhutivantau | āhutivantaḥ |
Accusative | āhutivantam | āhutivantau | āhutivataḥ |
Instrumental | āhutivatā | āhutivadbhyām | āhutivadbhiḥ |
Dative | āhutivate | āhutivadbhyām | āhutivadbhyaḥ |
Ablative | āhutivataḥ | āhutivadbhyām | āhutivadbhyaḥ |
Genitive | āhutivataḥ | āhutivatoḥ | āhutivatām |
Locative | āhutivati | āhutivatoḥ | āhutivatsu |