Declension table of ?āhutiparimāṇā

Deva

FeminineSingularDualPlural
Nominativeāhutiparimāṇā āhutiparimāṇe āhutiparimāṇāḥ
Vocativeāhutiparimāṇe āhutiparimāṇe āhutiparimāṇāḥ
Accusativeāhutiparimāṇām āhutiparimāṇe āhutiparimāṇāḥ
Instrumentalāhutiparimāṇayā āhutiparimāṇābhyām āhutiparimāṇābhiḥ
Dativeāhutiparimāṇāyai āhutiparimāṇābhyām āhutiparimāṇābhyaḥ
Ablativeāhutiparimāṇāyāḥ āhutiparimāṇābhyām āhutiparimāṇābhyaḥ
Genitiveāhutiparimāṇāyāḥ āhutiparimāṇayoḥ āhutiparimāṇānām
Locativeāhutiparimāṇāyām āhutiparimāṇayoḥ āhutiparimāṇāsu

Adverb -āhutiparimāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria