Declension table of āhutiparimāṇa

Deva

NeuterSingularDualPlural
Nominativeāhutiparimāṇam āhutiparimāṇe āhutiparimāṇāni
Vocativeāhutiparimāṇa āhutiparimāṇe āhutiparimāṇāni
Accusativeāhutiparimāṇam āhutiparimāṇe āhutiparimāṇāni
Instrumentalāhutiparimāṇena āhutiparimāṇābhyām āhutiparimāṇaiḥ
Dativeāhutiparimāṇāya āhutiparimāṇābhyām āhutiparimāṇebhyaḥ
Ablativeāhutiparimāṇāt āhutiparimāṇābhyām āhutiparimāṇebhyaḥ
Genitiveāhutiparimāṇasya āhutiparimāṇayoḥ āhutiparimāṇānām
Locativeāhutiparimāṇe āhutiparimāṇayoḥ āhutiparimāṇeṣu

Compound āhutiparimāṇa -

Adverb -āhutiparimāṇam -āhutiparimāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria