Declension table of ?āhutiparimāṇa

Deva

MasculineSingularDualPlural
Nominativeāhutiparimāṇaḥ āhutiparimāṇau āhutiparimāṇāḥ
Vocativeāhutiparimāṇa āhutiparimāṇau āhutiparimāṇāḥ
Accusativeāhutiparimāṇam āhutiparimāṇau āhutiparimāṇān
Instrumentalāhutiparimāṇena āhutiparimāṇābhyām āhutiparimāṇaiḥ āhutiparimāṇebhiḥ
Dativeāhutiparimāṇāya āhutiparimāṇābhyām āhutiparimāṇebhyaḥ
Ablativeāhutiparimāṇāt āhutiparimāṇābhyām āhutiparimāṇebhyaḥ
Genitiveāhutiparimāṇasya āhutiparimāṇayoḥ āhutiparimāṇānām
Locativeāhutiparimāṇe āhutiparimāṇayoḥ āhutiparimāṇeṣu

Compound āhutiparimāṇa -

Adverb -āhutiparimāṇam -āhutiparimāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria