Declension table of āhutiparimāṇa

Deva

MasculineSingularDualPlural
Nominativeāhutiparimāṇaḥ āhutiparimāṇau āhutiparimāṇāḥ
Vocativeāhutiparimāṇa āhutiparimāṇau āhutiparimāṇāḥ
Accusativeāhutiparimāṇam āhutiparimāṇau āhutiparimāṇān
Instrumentalāhutiparimāṇena āhutiparimāṇābhyām āhutiparimāṇaiḥ
Dativeāhutiparimāṇāya āhutiparimāṇābhyām āhutiparimāṇebhyaḥ
Ablativeāhutiparimāṇāt āhutiparimāṇābhyām āhutiparimāṇebhyaḥ
Genitiveāhutiparimāṇasya āhutiparimāṇayoḥ āhutiparimāṇānām
Locativeāhutiparimāṇe āhutiparimāṇayoḥ āhutiparimāṇeṣu

Compound āhutiparimāṇa -

Adverb -āhutiparimāṇam -āhutiparimāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria