Declension table of ?āhutikṛtā

Deva

FeminineSingularDualPlural
Nominativeāhutikṛtā āhutikṛte āhutikṛtāḥ
Vocativeāhutikṛte āhutikṛte āhutikṛtāḥ
Accusativeāhutikṛtām āhutikṛte āhutikṛtāḥ
Instrumentalāhutikṛtayā āhutikṛtābhyām āhutikṛtābhiḥ
Dativeāhutikṛtāyai āhutikṛtābhyām āhutikṛtābhyaḥ
Ablativeāhutikṛtāyāḥ āhutikṛtābhyām āhutikṛtābhyaḥ
Genitiveāhutikṛtāyāḥ āhutikṛtayoḥ āhutikṛtānām
Locativeāhutikṛtāyām āhutikṛtayoḥ āhutikṛtāsu

Adverb -āhutikṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria