Declension table of āhutikṛtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhutikṛtā | āhutikṛte | āhutikṛtāḥ |
Vocative | āhutikṛte | āhutikṛte | āhutikṛtāḥ |
Accusative | āhutikṛtām | āhutikṛte | āhutikṛtāḥ |
Instrumental | āhutikṛtayā | āhutikṛtābhyām | āhutikṛtābhiḥ |
Dative | āhutikṛtāyai | āhutikṛtābhyām | āhutikṛtābhyaḥ |
Ablative | āhutikṛtāyāḥ | āhutikṛtābhyām | āhutikṛtābhyaḥ |
Genitive | āhutikṛtāyāḥ | āhutikṛtayoḥ | āhutikṛtānām |
Locative | āhutikṛtāyām | āhutikṛtayoḥ | āhutikṛtāsu |