Declension table of āhutikṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhutikṛtam | āhutikṛte | āhutikṛtāni |
Vocative | āhutikṛta | āhutikṛte | āhutikṛtāni |
Accusative | āhutikṛtam | āhutikṛte | āhutikṛtāni |
Instrumental | āhutikṛtena | āhutikṛtābhyām | āhutikṛtaiḥ |
Dative | āhutikṛtāya | āhutikṛtābhyām | āhutikṛtebhyaḥ |
Ablative | āhutikṛtāt | āhutikṛtābhyām | āhutikṛtebhyaḥ |
Genitive | āhutikṛtasya | āhutikṛtayoḥ | āhutikṛtānām |
Locative | āhutikṛte | āhutikṛtayoḥ | āhutikṛteṣu |