Declension table of āhutikṛta

Deva

MasculineSingularDualPlural
Nominativeāhutikṛtaḥ āhutikṛtau āhutikṛtāḥ
Vocativeāhutikṛta āhutikṛtau āhutikṛtāḥ
Accusativeāhutikṛtam āhutikṛtau āhutikṛtān
Instrumentalāhutikṛtena āhutikṛtābhyām āhutikṛtaiḥ
Dativeāhutikṛtāya āhutikṛtābhyām āhutikṛtebhyaḥ
Ablativeāhutikṛtāt āhutikṛtābhyām āhutikṛtebhyaḥ
Genitiveāhutikṛtasya āhutikṛtayoḥ āhutikṛtānām
Locativeāhutikṛte āhutikṛtayoḥ āhutikṛteṣu

Compound āhutikṛta -

Adverb -āhutikṛtam -āhutikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria