Declension table of āhutīvṛdhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhutīvṛdhā | āhutīvṛdhe | āhutīvṛdhāḥ |
Vocative | āhutīvṛdhe | āhutīvṛdhe | āhutīvṛdhāḥ |
Accusative | āhutīvṛdhām | āhutīvṛdhe | āhutīvṛdhāḥ |
Instrumental | āhutīvṛdhayā | āhutīvṛdhābhyām | āhutīvṛdhābhiḥ |
Dative | āhutīvṛdhāyai | āhutīvṛdhābhyām | āhutīvṛdhābhyaḥ |
Ablative | āhutīvṛdhāyāḥ | āhutīvṛdhābhyām | āhutīvṛdhābhyaḥ |
Genitive | āhutīvṛdhāyāḥ | āhutīvṛdhayoḥ | āhutīvṛdhānām |
Locative | āhutīvṛdhāyām | āhutīvṛdhayoḥ | āhutīvṛdhāsu |