Declension table of ?āhutīvṛdh

Deva

NeuterSingularDualPlural
Nominativeāhutīvṛt āhutīvṛdhī āhutīvṛndhi
Vocativeāhutīvṛt āhutīvṛdhī āhutīvṛndhi
Accusativeāhutīvṛt āhutīvṛdhī āhutīvṛndhi
Instrumentalāhutīvṛdhā āhutīvṛdbhyām āhutīvṛdbhiḥ
Dativeāhutīvṛdhe āhutīvṛdbhyām āhutīvṛdbhyaḥ
Ablativeāhutīvṛdhaḥ āhutīvṛdbhyām āhutīvṛdbhyaḥ
Genitiveāhutīvṛdhaḥ āhutīvṛdhoḥ āhutīvṛdhām
Locativeāhutīvṛdhi āhutīvṛdhoḥ āhutīvṛtsu

Compound āhutīvṛt -

Adverb -āhutīvṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria