Declension table of ?āhutīvṛdh

Deva

MasculineSingularDualPlural
Nominativeāhutīvṛt āhutīvṛdhau āhutīvṛdhaḥ
Vocativeāhutīvṛt āhutīvṛdhau āhutīvṛdhaḥ
Accusativeāhutīvṛdham āhutīvṛdhau āhutīvṛdhaḥ
Instrumentalāhutīvṛdhā āhutīvṛdbhyām āhutīvṛdbhiḥ
Dativeāhutīvṛdhe āhutīvṛdbhyām āhutīvṛdbhyaḥ
Ablativeāhutīvṛdhaḥ āhutīvṛdbhyām āhutīvṛdbhyaḥ
Genitiveāhutīvṛdhaḥ āhutīvṛdhoḥ āhutīvṛdhām
Locativeāhutīvṛdhi āhutīvṛdhoḥ āhutīvṛtsu

Compound āhutīvṛt -

Adverb -āhutīvṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria