Declension table of ?āhutibhāj

Deva

NeuterSingularDualPlural
Nominativeāhutibhāk āhutibhājī āhutibhāñji
Vocativeāhutibhāk āhutibhājī āhutibhāñji
Accusativeāhutibhāk āhutibhājī āhutibhāñji
Instrumentalāhutibhājā āhutibhāgbhyām āhutibhāgbhiḥ
Dativeāhutibhāje āhutibhāgbhyām āhutibhāgbhyaḥ
Ablativeāhutibhājaḥ āhutibhāgbhyām āhutibhāgbhyaḥ
Genitiveāhutibhājaḥ āhutibhājoḥ āhutibhājām
Locativeāhutibhāji āhutibhājoḥ āhutibhākṣu

Compound āhutibhāk -

Adverb -āhutibhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria