Declension table of āhutibhājDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhutibhāk | āhutibhājau | āhutibhājaḥ |
Vocative | āhutibhāk | āhutibhājau | āhutibhājaḥ |
Accusative | āhutibhājam | āhutibhājau | āhutibhājaḥ |
Instrumental | āhutibhājā | āhutibhāgbhyām | āhutibhāgbhiḥ |
Dative | āhutibhāje | āhutibhāgbhyām | āhutibhāgbhyaḥ |
Ablative | āhutibhājaḥ | āhutibhāgbhyām | āhutibhāgbhyaḥ |
Genitive | āhutibhājaḥ | āhutibhājoḥ | āhutibhājām |
Locative | āhutibhāji | āhutibhājoḥ | āhutibhākṣu |