Declension table of āhutibhāgīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhutibhāgī | āhutibhāgyau | āhutibhāgyaḥ |
Vocative | āhutibhāgi | āhutibhāgyau | āhutibhāgyaḥ |
Accusative | āhutibhāgīm | āhutibhāgyau | āhutibhāgīḥ |
Instrumental | āhutibhāgyā | āhutibhāgībhyām | āhutibhāgībhiḥ |
Dative | āhutibhāgyai | āhutibhāgībhyām | āhutibhāgībhyaḥ |
Ablative | āhutibhāgyāḥ | āhutibhāgībhyām | āhutibhāgībhyaḥ |
Genitive | āhutibhāgyāḥ | āhutibhāgyoḥ | āhutibhāgīnām |
Locative | āhutibhāgyām | āhutibhāgyoḥ | āhutibhāgīṣu |