Declension table of āhutibhāgaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhutibhāgam | āhutibhāge | āhutibhāgāni |
Vocative | āhutibhāga | āhutibhāge | āhutibhāgāni |
Accusative | āhutibhāgam | āhutibhāge | āhutibhāgāni |
Instrumental | āhutibhāgena | āhutibhāgābhyām | āhutibhāgaiḥ |
Dative | āhutibhāgāya | āhutibhāgābhyām | āhutibhāgebhyaḥ |
Ablative | āhutibhāgāt | āhutibhāgābhyām | āhutibhāgebhyaḥ |
Genitive | āhutibhāgasya | āhutibhāgayoḥ | āhutibhāgānām |
Locative | āhutibhāge | āhutibhāgayoḥ | āhutibhāgeṣu |