Declension table of āhutibhāga

Deva

MasculineSingularDualPlural
Nominativeāhutibhāgaḥ āhutibhāgau āhutibhāgāḥ
Vocativeāhutibhāga āhutibhāgau āhutibhāgāḥ
Accusativeāhutibhāgam āhutibhāgau āhutibhāgān
Instrumentalāhutibhāgena āhutibhāgābhyām āhutibhāgaiḥ
Dativeāhutibhāgāya āhutibhāgābhyām āhutibhāgebhyaḥ
Ablativeāhutibhāgāt āhutibhāgābhyām āhutibhāgebhyaḥ
Genitiveāhutibhāgasya āhutibhāgayoḥ āhutibhāgānām
Locativeāhutibhāge āhutibhāgayoḥ āhutibhāgeṣu

Compound āhutibhāga -

Adverb -āhutibhāgam -āhutibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria