Declension table of āhutibhāgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhutibhāgaḥ | āhutibhāgau | āhutibhāgāḥ |
Vocative | āhutibhāga | āhutibhāgau | āhutibhāgāḥ |
Accusative | āhutibhāgam | āhutibhāgau | āhutibhāgān |
Instrumental | āhutibhāgena | āhutibhāgābhyām | āhutibhāgaiḥ |
Dative | āhutibhāgāya | āhutibhāgābhyām | āhutibhāgebhyaḥ |
Ablative | āhutibhāgāt | āhutibhāgābhyām | āhutibhāgebhyaḥ |
Genitive | āhutibhāgasya | āhutibhāgayoḥ | āhutibhāgānām |
Locative | āhutibhāge | āhutibhāgayoḥ | āhutibhāgeṣu |