Declension table of āhuta

Deva

NeuterSingularDualPlural
Nominativeāhutam āhute āhutāni
Vocativeāhuta āhute āhutāni
Accusativeāhutam āhute āhutāni
Instrumentalāhutena āhutābhyām āhutaiḥ
Dativeāhutāya āhutābhyām āhutebhyaḥ
Ablativeāhutāt āhutābhyām āhutebhyaḥ
Genitiveāhutasya āhutayoḥ āhutānām
Locativeāhute āhutayoḥ āhuteṣu

Compound āhuta -

Adverb -āhutam -āhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria