Declension table of āhuta

Deva

MasculineSingularDualPlural
Nominativeāhutaḥ āhutau āhutāḥ
Vocativeāhuta āhutau āhutāḥ
Accusativeāhutam āhutau āhutān
Instrumentalāhutena āhutābhyām āhutaiḥ āhutebhiḥ
Dativeāhutāya āhutābhyām āhutebhyaḥ
Ablativeāhutāt āhutābhyām āhutebhyaḥ
Genitiveāhutasya āhutayoḥ āhutānām
Locativeāhute āhutayoḥ āhuteṣu

Compound āhuta -

Adverb -āhutam -āhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria