Declension table of ?āhrutabheṣajī

Deva

FeminineSingularDualPlural
Nominativeāhrutabheṣajī āhrutabheṣajyau āhrutabheṣajyaḥ
Vocativeāhrutabheṣaji āhrutabheṣajyau āhrutabheṣajyaḥ
Accusativeāhrutabheṣajīm āhrutabheṣajyau āhrutabheṣajīḥ
Instrumentalāhrutabheṣajyā āhrutabheṣajībhyām āhrutabheṣajībhiḥ
Dativeāhrutabheṣajyai āhrutabheṣajībhyām āhrutabheṣajībhyaḥ
Ablativeāhrutabheṣajyāḥ āhrutabheṣajībhyām āhrutabheṣajībhyaḥ
Genitiveāhrutabheṣajyāḥ āhrutabheṣajyoḥ āhrutabheṣajīnām
Locativeāhrutabheṣajyām āhrutabheṣajyoḥ āhrutabheṣajīṣu

Compound āhrutabheṣaji - āhrutabheṣajī -

Adverb -āhrutabheṣaji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria