Declension table of āhrutabheṣajīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhrutabheṣajī | āhrutabheṣajyau | āhrutabheṣajyaḥ |
Vocative | āhrutabheṣaji | āhrutabheṣajyau | āhrutabheṣajyaḥ |
Accusative | āhrutabheṣajīm | āhrutabheṣajyau | āhrutabheṣajīḥ |
Instrumental | āhrutabheṣajyā | āhrutabheṣajībhyām | āhrutabheṣajībhiḥ |
Dative | āhrutabheṣajyai | āhrutabheṣajībhyām | āhrutabheṣajībhyaḥ |
Ablative | āhrutabheṣajyāḥ | āhrutabheṣajībhyām | āhrutabheṣajībhyaḥ |
Genitive | āhrutabheṣajyāḥ | āhrutabheṣajyoḥ | āhrutabheṣajīnām |
Locative | āhrutabheṣajyām | āhrutabheṣajyoḥ | āhrutabheṣajīṣu |