Declension table of āhrutabheṣajaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhrutabheṣajam | āhrutabheṣaje | āhrutabheṣajāni |
Vocative | āhrutabheṣaja | āhrutabheṣaje | āhrutabheṣajāni |
Accusative | āhrutabheṣajam | āhrutabheṣaje | āhrutabheṣajāni |
Instrumental | āhrutabheṣajena | āhrutabheṣajābhyām | āhrutabheṣajaiḥ |
Dative | āhrutabheṣajāya | āhrutabheṣajābhyām | āhrutabheṣajebhyaḥ |
Ablative | āhrutabheṣajāt | āhrutabheṣajābhyām | āhrutabheṣajebhyaḥ |
Genitive | āhrutabheṣajasya | āhrutabheṣajayoḥ | āhrutabheṣajānām |
Locative | āhrutabheṣaje | āhrutabheṣajayoḥ | āhrutabheṣajeṣu |