Declension table of ?āhrutabheṣaja

Deva

NeuterSingularDualPlural
Nominativeāhrutabheṣajam āhrutabheṣaje āhrutabheṣajāni
Vocativeāhrutabheṣaja āhrutabheṣaje āhrutabheṣajāni
Accusativeāhrutabheṣajam āhrutabheṣaje āhrutabheṣajāni
Instrumentalāhrutabheṣajena āhrutabheṣajābhyām āhrutabheṣajaiḥ
Dativeāhrutabheṣajāya āhrutabheṣajābhyām āhrutabheṣajebhyaḥ
Ablativeāhrutabheṣajāt āhrutabheṣajābhyām āhrutabheṣajebhyaḥ
Genitiveāhrutabheṣajasya āhrutabheṣajayoḥ āhrutabheṣajānām
Locativeāhrutabheṣaje āhrutabheṣajayoḥ āhrutabheṣajeṣu

Compound āhrutabheṣaja -

Adverb -āhrutabheṣajam -āhrutabheṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria