Declension table of āhrutabheṣaja

Deva

MasculineSingularDualPlural
Nominativeāhrutabheṣajaḥ āhrutabheṣajau āhrutabheṣajāḥ
Vocativeāhrutabheṣaja āhrutabheṣajau āhrutabheṣajāḥ
Accusativeāhrutabheṣajam āhrutabheṣajau āhrutabheṣajān
Instrumentalāhrutabheṣajena āhrutabheṣajābhyām āhrutabheṣajaiḥ
Dativeāhrutabheṣajāya āhrutabheṣajābhyām āhrutabheṣajebhyaḥ
Ablativeāhrutabheṣajāt āhrutabheṣajābhyām āhrutabheṣajebhyaḥ
Genitiveāhrutabheṣajasya āhrutabheṣajayoḥ āhrutabheṣajānām
Locativeāhrutabheṣaje āhrutabheṣajayoḥ āhrutabheṣajeṣu

Compound āhrutabheṣaja -

Adverb -āhrutabheṣajam -āhrutabheṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria