Declension table of āhrutāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhrutā | āhrute | āhrutāḥ |
Vocative | āhrute | āhrute | āhrutāḥ |
Accusative | āhrutām | āhrute | āhrutāḥ |
Instrumental | āhrutayā | āhrutābhyām | āhrutābhiḥ |
Dative | āhrutāyai | āhrutābhyām | āhrutābhyaḥ |
Ablative | āhrutāyāḥ | āhrutābhyām | āhrutābhyaḥ |
Genitive | āhrutāyāḥ | āhrutayoḥ | āhrutānām |
Locative | āhrutāyām | āhrutayoḥ | āhrutāsu |