Declension table of āhrutaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhrutam | āhrute | āhrutāni |
Vocative | āhruta | āhrute | āhrutāni |
Accusative | āhrutam | āhrute | āhrutāni |
Instrumental | āhrutena | āhrutābhyām | āhrutaiḥ |
Dative | āhrutāya | āhrutābhyām | āhrutebhyaḥ |
Ablative | āhrutāt | āhrutābhyām | āhrutebhyaḥ |
Genitive | āhrutasya | āhrutayoḥ | āhrutānām |
Locative | āhrute | āhrutayoḥ | āhruteṣu |