Declension table of ?āhruta

Deva

NeuterSingularDualPlural
Nominativeāhrutam āhrute āhrutāni
Vocativeāhruta āhrute āhrutāni
Accusativeāhrutam āhrute āhrutāni
Instrumentalāhrutena āhrutābhyām āhrutaiḥ
Dativeāhrutāya āhrutābhyām āhrutebhyaḥ
Ablativeāhrutāt āhrutābhyām āhrutebhyaḥ
Genitiveāhrutasya āhrutayoḥ āhrutānām
Locativeāhrute āhrutayoḥ āhruteṣu

Compound āhruta -

Adverb -āhrutam -āhrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria