Declension table of āhruta

Deva

MasculineSingularDualPlural
Nominativeāhrutaḥ āhrutau āhrutāḥ
Vocativeāhruta āhrutau āhrutāḥ
Accusativeāhrutam āhrutau āhrutān
Instrumentalāhrutena āhrutābhyām āhrutaiḥ
Dativeāhrutāya āhrutābhyām āhrutebhyaḥ
Ablativeāhrutāt āhrutābhyām āhrutebhyaḥ
Genitiveāhrutasya āhrutayoḥ āhrutānām
Locativeāhrute āhrutayoḥ āhruteṣu

Compound āhruta -

Adverb -āhrutam -āhrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria