Declension table of āhrutaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhrutaḥ | āhrutau | āhrutāḥ |
Vocative | āhruta | āhrutau | āhrutāḥ |
Accusative | āhrutam | āhrutau | āhrutān |
Instrumental | āhrutena | āhrutābhyām | āhrutaiḥ |
Dative | āhrutāya | āhrutābhyām | āhrutebhyaḥ |
Ablative | āhrutāt | āhrutābhyām | āhrutebhyaḥ |
Genitive | āhrutasya | āhrutayoḥ | āhrutānām |
Locative | āhrute | āhrutayoḥ | āhruteṣu |