Declension table of āhopuruṣikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhopuruṣikā | āhopuruṣike | āhopuruṣikāḥ |
Vocative | āhopuruṣike | āhopuruṣike | āhopuruṣikāḥ |
Accusative | āhopuruṣikām | āhopuruṣike | āhopuruṣikāḥ |
Instrumental | āhopuruṣikayā | āhopuruṣikābhyām | āhopuruṣikābhiḥ |
Dative | āhopuruṣikāyai | āhopuruṣikābhyām | āhopuruṣikābhyaḥ |
Ablative | āhopuruṣikāyāḥ | āhopuruṣikābhyām | āhopuruṣikābhyaḥ |
Genitive | āhopuruṣikāyāḥ | āhopuruṣikayoḥ | āhopuruṣikāṇām |
Locative | āhopuruṣikāyām | āhopuruṣikayoḥ | āhopuruṣikāsu |