Declension table of ?āhopuruṣikā

Deva

FeminineSingularDualPlural
Nominativeāhopuruṣikā āhopuruṣike āhopuruṣikāḥ
Vocativeāhopuruṣike āhopuruṣike āhopuruṣikāḥ
Accusativeāhopuruṣikām āhopuruṣike āhopuruṣikāḥ
Instrumentalāhopuruṣikayā āhopuruṣikābhyām āhopuruṣikābhiḥ
Dativeāhopuruṣikāyai āhopuruṣikābhyām āhopuruṣikābhyaḥ
Ablativeāhopuruṣikāyāḥ āhopuruṣikābhyām āhopuruṣikābhyaḥ
Genitiveāhopuruṣikāyāḥ āhopuruṣikayoḥ āhopuruṣikāṇām
Locativeāhopuruṣikāyām āhopuruṣikayoḥ āhopuruṣikāsu

Adverb -āhopuruṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria