Declension table of ?āhnikācāratattva

Deva

NeuterSingularDualPlural
Nominativeāhnikācāratattvam āhnikācāratattve āhnikācāratattvāni
Vocativeāhnikācāratattva āhnikācāratattve āhnikācāratattvāni
Accusativeāhnikācāratattvam āhnikācāratattve āhnikācāratattvāni
Instrumentalāhnikācāratattvena āhnikācāratattvābhyām āhnikācāratattvaiḥ
Dativeāhnikācāratattvāya āhnikācāratattvābhyām āhnikācāratattvebhyaḥ
Ablativeāhnikācāratattvāt āhnikācāratattvābhyām āhnikācāratattvebhyaḥ
Genitiveāhnikācāratattvasya āhnikācāratattvayoḥ āhnikācāratattvānām
Locativeāhnikācāratattve āhnikācāratattvayoḥ āhnikācāratattveṣu

Compound āhnikācāratattva -

Adverb -āhnikācāratattvam -āhnikācāratattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria