Declension table of āhnika

Deva

MasculineSingularDualPlural
Nominativeāhnikaḥ āhnikau āhnikāḥ
Vocativeāhnika āhnikau āhnikāḥ
Accusativeāhnikam āhnikau āhnikān
Instrumentalāhnikena āhnikābhyām āhnikaiḥ āhnikebhiḥ
Dativeāhnikāya āhnikābhyām āhnikebhyaḥ
Ablativeāhnikāt āhnikābhyām āhnikebhyaḥ
Genitiveāhnikasya āhnikayoḥ āhnikānām
Locativeāhnike āhnikayoḥ āhnikeṣu

Compound āhnika -

Adverb -āhnikam -āhnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria