Declension table of ?āhlāditā

Deva

FeminineSingularDualPlural
Nominativeāhlāditā āhlādite āhlāditāḥ
Vocativeāhlādite āhlādite āhlāditāḥ
Accusativeāhlāditām āhlādite āhlāditāḥ
Instrumentalāhlāditayā āhlāditābhyām āhlāditābhiḥ
Dativeāhlāditāyai āhlāditābhyām āhlāditābhyaḥ
Ablativeāhlāditāyāḥ āhlāditābhyām āhlāditābhyaḥ
Genitiveāhlāditāyāḥ āhlāditayoḥ āhlāditānām
Locativeāhlāditāyām āhlāditayoḥ āhlāditāsu

Adverb -āhlāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria