Declension table of āhlāditaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhlāditaḥ | āhlāditau | āhlāditāḥ |
Vocative | āhlādita | āhlāditau | āhlāditāḥ |
Accusative | āhlāditam | āhlāditau | āhlāditān |
Instrumental | āhlāditena | āhlāditābhyām | āhlāditaiḥ |
Dative | āhlāditāya | āhlāditābhyām | āhlāditebhyaḥ |
Ablative | āhlāditāt | āhlāditābhyām | āhlāditebhyaḥ |
Genitive | āhlāditasya | āhlāditayoḥ | āhlāditānām |
Locative | āhlādite | āhlāditayoḥ | āhlāditeṣu |